सुबन्तावली ?चुचुक्षूष्वस्

Roma

पुमान्एकद्विबहु
प्रथमाचुचुक्षूष्वान् चुचुक्षूष्वांसौ चुचुक्षूष्वांसः
सम्बोधनम्चुचुक्षूष्वन् चुचुक्षूष्वांसौ चुचुक्षूष्वांसः
द्वितीयाचुचुक्षूष्वांसम् चुचुक्षूष्वांसौ चुचुक्षूषुषः
तृतीयाचुचुक्षूषुषा चुचुक्षूष्वद्भ्याम् चुचुक्षूष्वद्भिः
चतुर्थीचुचुक्षूषुषे चुचुक्षूष्वद्भ्याम् चुचुक्षूष्वद्भ्यः
पञ्चमीचुचुक्षूषुषः चुचुक्षूष्वद्भ्याम् चुचुक्षूष्वद्भ्यः
षष्ठीचुचुक्षूषुषः चुचुक्षूषुषोः चुचुक्षूषुषाम्
सप्तमीचुचुक्षूषुषि चुचुक्षूषुषोः चुचुक्षूष्वत्सु

समास चुचुक्षूष्वत्

अव्यय ॰चुचुक्षूष्वस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria