सुबन्तावली ?चुट्टयितव्य

Roma

पुमान्एकद्विबहु
प्रथमाचुट्टयितव्यः चुट्टयितव्यौ चुट्टयितव्याः
सम्बोधनम्चुट्टयितव्य चुट्टयितव्यौ चुट्टयितव्याः
द्वितीयाचुट्टयितव्यम् चुट्टयितव्यौ चुट्टयितव्यान्
तृतीयाचुट्टयितव्येन चुट्टयितव्याभ्याम् चुट्टयितव्यैः चुट्टयितव्येभिः
चतुर्थीचुट्टयितव्याय चुट्टयितव्याभ्याम् चुट्टयितव्येभ्यः
पञ्चमीचुट्टयितव्यात् चुट्टयितव्याभ्याम् चुट्टयितव्येभ्यः
षष्ठीचुट्टयितव्यस्य चुट्टयितव्ययोः चुट्टयितव्यानाम्
सप्तमीचुट्टयितव्ये चुट्टयितव्ययोः चुट्टयितव्येषु

समास चुट्टयितव्य

अव्यय ॰चुट्टयितव्यम् ॰चुट्टयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria