सुबन्तावली ?चुण्टिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाचुण्टिष्यन्ती चुण्टिष्यन्त्यौ चुण्टिष्यन्त्यः
सम्बोधनम्चुण्टिष्यन्ति चुण्टिष्यन्त्यौ चुण्टिष्यन्त्यः
द्वितीयाचुण्टिष्यन्तीम् चुण्टिष्यन्त्यौ चुण्टिष्यन्तीः
तृतीयाचुण्टिष्यन्त्या चुण्टिष्यन्तीभ्याम् चुण्टिष्यन्तीभिः
चतुर्थीचुण्टिष्यन्त्यै चुण्टिष्यन्तीभ्याम् चुण्टिष्यन्तीभ्यः
पञ्चमीचुण्टिष्यन्त्याः चुण्टिष्यन्तीभ्याम् चुण्टिष्यन्तीभ्यः
षष्ठीचुण्टिष्यन्त्याः चुण्टिष्यन्त्योः चुण्टिष्यन्तीनाम्
सप्तमीचुण्टिष्यन्त्याम् चुण्टिष्यन्त्योः चुण्टिष्यन्तीषु

समास चुण्टिष्यन्ति चुण्टिष्यन्ती

अव्यय ॰चुण्टिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria