सुबन्तावली ?चोटयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाचोटयिष्यन्ती चोटयिष्यन्त्यौ चोटयिष्यन्त्यः
सम्बोधनम्चोटयिष्यन्ति चोटयिष्यन्त्यौ चोटयिष्यन्त्यः
द्वितीयाचोटयिष्यन्तीम् चोटयिष्यन्त्यौ चोटयिष्यन्तीः
तृतीयाचोटयिष्यन्त्या चोटयिष्यन्तीभ्याम् चोटयिष्यन्तीभिः
चतुर्थीचोटयिष्यन्त्यै चोटयिष्यन्तीभ्याम् चोटयिष्यन्तीभ्यः
पञ्चमीचोटयिष्यन्त्याः चोटयिष्यन्तीभ्याम् चोटयिष्यन्तीभ्यः
षष्ठीचोटयिष्यन्त्याः चोटयिष्यन्त्योः चोटयिष्यन्तीनाम्
सप्तमीचोटयिष्यन्त्याम् चोटयिष्यन्त्योः चोटयिष्यन्तीषु

समास चोटयिष्यन्ति चोटयिष्यन्ती

अव्यय ॰चोटयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria