Declension table of cittaviprayukta

Deva

MasculineSingularDualPlural
Nominativecittaviprayuktaḥ cittaviprayuktau cittaviprayuktāḥ
Vocativecittaviprayukta cittaviprayuktau cittaviprayuktāḥ
Accusativecittaviprayuktam cittaviprayuktau cittaviprayuktān
Instrumentalcittaviprayuktena cittaviprayuktābhyām cittaviprayuktaiḥ cittaviprayuktebhiḥ
Dativecittaviprayuktāya cittaviprayuktābhyām cittaviprayuktebhyaḥ
Ablativecittaviprayuktāt cittaviprayuktābhyām cittaviprayuktebhyaḥ
Genitivecittaviprayuktasya cittaviprayuktayoḥ cittaviprayuktānām
Locativecittaviprayukte cittaviprayuktayoḥ cittaviprayukteṣu

Compound cittaviprayukta -

Adverb -cittaviprayuktam -cittaviprayuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria