सुबन्तावली चित्तविप्रयुक्त

Roma

पुमान्एकद्विबहु
प्रथमाचित्तविप्रयुक्तः चित्तविप्रयुक्तौ चित्तविप्रयुक्ताः
सम्बोधनम्चित्तविप्रयुक्त चित्तविप्रयुक्तौ चित्तविप्रयुक्ताः
द्वितीयाचित्तविप्रयुक्तम् चित्तविप्रयुक्तौ चित्तविप्रयुक्तान्
तृतीयाचित्तविप्रयुक्तेन चित्तविप्रयुक्ताभ्याम् चित्तविप्रयुक्तैः चित्तविप्रयुक्तेभिः
चतुर्थीचित्तविप्रयुक्ताय चित्तविप्रयुक्ताभ्याम् चित्तविप्रयुक्तेभ्यः
पञ्चमीचित्तविप्रयुक्तात् चित्तविप्रयुक्ताभ्याम् चित्तविप्रयुक्तेभ्यः
षष्ठीचित्तविप्रयुक्तस्य चित्तविप्रयुक्तयोः चित्तविप्रयुक्तानाम्
सप्तमीचित्तविप्रयुक्ते चित्तविप्रयुक्तयोः चित्तविप्रयुक्तेषु

समास चित्तविप्रयुक्त

अव्यय ॰चित्तविप्रयुक्तम् ॰चित्तविप्रयुक्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria