सुबन्तावली ?चिरयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाचिरयिष्यमाणः चिरयिष्यमाणौ चिरयिष्यमाणाः
सम्बोधनम्चिरयिष्यमाण चिरयिष्यमाणौ चिरयिष्यमाणाः
द्वितीयाचिरयिष्यमाणम् चिरयिष्यमाणौ चिरयिष्यमाणान्
तृतीयाचिरयिष्यमाणेन चिरयिष्यमाणाभ्याम् चिरयिष्यमाणैः चिरयिष्यमाणेभिः
चतुर्थीचिरयिष्यमाणाय चिरयिष्यमाणाभ्याम् चिरयिष्यमाणेभ्यः
पञ्चमीचिरयिष्यमाणात् चिरयिष्यमाणाभ्याम् चिरयिष्यमाणेभ्यः
षष्ठीचिरयिष्यमाणस्य चिरयिष्यमाणयोः चिरयिष्यमाणानाम्
सप्तमीचिरयिष्यमाणे चिरयिष्यमाणयोः चिरयिष्यमाणेषु

समास चिरयिष्यमाण

अव्यय ॰चिरयिष्यमाणम् ॰चिरयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria