सुबन्तावली ?चिख्यासितव्य

Roma

पुमान्एकद्विबहु
प्रथमाचिख्यासितव्यः चिख्यासितव्यौ चिख्यासितव्याः
सम्बोधनम्चिख्यासितव्य चिख्यासितव्यौ चिख्यासितव्याः
द्वितीयाचिख्यासितव्यम् चिख्यासितव्यौ चिख्यासितव्यान्
तृतीयाचिख्यासितव्येन चिख्यासितव्याभ्याम् चिख्यासितव्यैः चिख्यासितव्येभिः
चतुर्थीचिख्यासितव्याय चिख्यासितव्याभ्याम् चिख्यासितव्येभ्यः
पञ्चमीचिख्यासितव्यात् चिख्यासितव्याभ्याम् चिख्यासितव्येभ्यः
षष्ठीचिख्यासितव्यस्य चिख्यासितव्ययोः चिख्यासितव्यानाम्
सप्तमीचिख्यासितव्ये चिख्यासितव्ययोः चिख्यासितव्येषु

समास चिख्यासितव्य

अव्यय ॰चिख्यासितव्यम् ॰चिख्यासितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria