Declension table of ?cicikitsvas

Deva

MasculineSingularDualPlural
Nominativecicikitsvān cicikitsvāṃsau cicikitsvāṃsaḥ
Vocativecicikitsvan cicikitsvāṃsau cicikitsvāṃsaḥ
Accusativecicikitsvāṃsam cicikitsvāṃsau cicikitsuṣaḥ
Instrumentalcicikitsuṣā cicikitsvadbhyām cicikitsvadbhiḥ
Dativecicikitsuṣe cicikitsvadbhyām cicikitsvadbhyaḥ
Ablativecicikitsuṣaḥ cicikitsvadbhyām cicikitsvadbhyaḥ
Genitivecicikitsuṣaḥ cicikitsuṣoḥ cicikitsuṣām
Locativecicikitsuṣi cicikitsuṣoḥ cicikitsvatsu

Compound cicikitsvat -

Adverb -cicikitsvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria