सुबन्तावली ?चिचिकित्स्वस्

Roma

पुमान्एकद्विबहु
प्रथमाचिचिकित्स्वान् चिचिकित्स्वांसौ चिचिकित्स्वांसः
सम्बोधनम्चिचिकित्स्वन् चिचिकित्स्वांसौ चिचिकित्स्वांसः
द्वितीयाचिचिकित्स्वांसम् चिचिकित्स्वांसौ चिचिकित्सुषः
तृतीयाचिचिकित्सुषा चिचिकित्स्वद्भ्याम् चिचिकित्स्वद्भिः
चतुर्थीचिचिकित्सुषे चिचिकित्स्वद्भ्याम् चिचिकित्स्वद्भ्यः
पञ्चमीचिचिकित्सुषः चिचिकित्स्वद्भ्याम् चिचिकित्स्वद्भ्यः
षष्ठीचिचिकित्सुषः चिचिकित्सुषोः चिचिकित्सुषाम्
सप्तमीचिचिकित्सुषि चिचिकित्सुषोः चिचिकित्स्वत्सु

समास चिचिकित्स्वत्

अव्यय ॰चिचिकित्स्वस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria