Declension table of ?cicikīrṣuṣī

Deva

FeminineSingularDualPlural
Nominativecicikīrṣuṣī cicikīrṣuṣyau cicikīrṣuṣyaḥ
Vocativecicikīrṣuṣi cicikīrṣuṣyau cicikīrṣuṣyaḥ
Accusativecicikīrṣuṣīm cicikīrṣuṣyau cicikīrṣuṣīḥ
Instrumentalcicikīrṣuṣyā cicikīrṣuṣībhyām cicikīrṣuṣībhiḥ
Dativecicikīrṣuṣyai cicikīrṣuṣībhyām cicikīrṣuṣībhyaḥ
Ablativecicikīrṣuṣyāḥ cicikīrṣuṣībhyām cicikīrṣuṣībhyaḥ
Genitivecicikīrṣuṣyāḥ cicikīrṣuṣyoḥ cicikīrṣuṣīṇām
Locativecicikīrṣuṣyām cicikīrṣuṣyoḥ cicikīrṣuṣīṣu

Compound cicikīrṣuṣi - cicikīrṣuṣī -

Adverb -cicikīrṣuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria