सुबन्तावली ?चिचिकीर्षुषी

Roma

स्त्रीएकद्विबहु
प्रथमाचिचिकीर्षुषी चिचिकीर्षुष्यौ चिचिकीर्षुष्यः
सम्बोधनम्चिचिकीर्षुषि चिचिकीर्षुष्यौ चिचिकीर्षुष्यः
द्वितीयाचिचिकीर्षुषीम् चिचिकीर्षुष्यौ चिचिकीर्षुषीः
तृतीयाचिचिकीर्षुष्या चिचिकीर्षुषीभ्याम् चिचिकीर्षुषीभिः
चतुर्थीचिचिकीर्षुष्यै चिचिकीर्षुषीभ्याम् चिचिकीर्षुषीभ्यः
पञ्चमीचिचिकीर्षुष्याः चिचिकीर्षुषीभ्याम् चिचिकीर्षुषीभ्यः
षष्ठीचिचिकीर्षुष्याः चिचिकीर्षुष्योः चिचिकीर्षुषीणाम्
सप्तमीचिचिकीर्षुष्याम् चिचिकीर्षुष्योः चिचिकीर्षुषीषु

समास चिचिकीर्षुषि चिचिकीर्षुषी

अव्यय ॰चिचिकीर्षुषि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria