सुबन्तावली ?चिचर्तिषितव्या

Roma

स्त्रीएकद्विबहु
प्रथमाचिचर्तिषितव्या चिचर्तिषितव्ये चिचर्तिषितव्याः
सम्बोधनम्चिचर्तिषितव्ये चिचर्तिषितव्ये चिचर्तिषितव्याः
द्वितीयाचिचर्तिषितव्याम् चिचर्तिषितव्ये चिचर्तिषितव्याः
तृतीयाचिचर्तिषितव्यया चिचर्तिषितव्याभ्याम् चिचर्तिषितव्याभिः
चतुर्थीचिचर्तिषितव्यायै चिचर्तिषितव्याभ्याम् चिचर्तिषितव्याभ्यः
पञ्चमीचिचर्तिषितव्यायाः चिचर्तिषितव्याभ्याम् चिचर्तिषितव्याभ्यः
षष्ठीचिचर्तिषितव्यायाः चिचर्तिषितव्ययोः चिचर्तिषितव्यानाम्
सप्तमीचिचर्तिषितव्यायाम् चिचर्तिषितव्ययोः चिचर्तिषितव्यासु

अव्यय ॰चिचर्तिषितव्यम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria