Declension table of chinnanāsākarṇa

Deva

MasculineSingularDualPlural
Nominativechinnanāsākarṇaḥ chinnanāsākarṇau chinnanāsākarṇāḥ
Vocativechinnanāsākarṇa chinnanāsākarṇau chinnanāsākarṇāḥ
Accusativechinnanāsākarṇam chinnanāsākarṇau chinnanāsākarṇān
Instrumentalchinnanāsākarṇena chinnanāsākarṇābhyām chinnanāsākarṇaiḥ chinnanāsākarṇebhiḥ
Dativechinnanāsākarṇāya chinnanāsākarṇābhyām chinnanāsākarṇebhyaḥ
Ablativechinnanāsākarṇāt chinnanāsākarṇābhyām chinnanāsākarṇebhyaḥ
Genitivechinnanāsākarṇasya chinnanāsākarṇayoḥ chinnanāsākarṇānām
Locativechinnanāsākarṇe chinnanāsākarṇayoḥ chinnanāsākarṇeṣu

Compound chinnanāsākarṇa -

Adverb -chinnanāsākarṇam -chinnanāsākarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria