सुबन्तावली छिन्ननासाकर्ण

Roma

पुमान्एकद्विबहु
प्रथमाछिन्ननासाकर्णः छिन्ननासाकर्णौ छिन्ननासाकर्णाः
सम्बोधनम्छिन्ननासाकर्ण छिन्ननासाकर्णौ छिन्ननासाकर्णाः
द्वितीयाछिन्ननासाकर्णम् छिन्ननासाकर्णौ छिन्ननासाकर्णान्
तृतीयाछिन्ननासाकर्णेन छिन्ननासाकर्णाभ्याम् छिन्ननासाकर्णैः छिन्ननासाकर्णेभिः
चतुर्थीछिन्ननासाकर्णाय छिन्ननासाकर्णाभ्याम् छिन्ननासाकर्णेभ्यः
पञ्चमीछिन्ननासाकर्णात् छिन्ननासाकर्णाभ्याम् छिन्ननासाकर्णेभ्यः
षष्ठीछिन्ननासाकर्णस्य छिन्ननासाकर्णयोः छिन्ननासाकर्णानाम्
सप्तमीछिन्ननासाकर्णे छिन्ननासाकर्णयोः छिन्ननासाकर्णेषु

समास छिन्ननासाकर्ण

अव्यय ॰छिन्ननासाकर्णम् ॰छिन्ननासाकर्णात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria