सुबन्तावली छिद्रान्वेषिन्

Roma

पुमान्एकद्विबहु
प्रथमाछिद्रान्वेषी छिद्रान्वेषिणौ छिद्रान्वेषिणः
सम्बोधनम्छिद्रान्वेषिन् छिद्रान्वेषिणौ छिद्रान्वेषिणः
द्वितीयाछिद्रान्वेषिणम् छिद्रान्वेषिणौ छिद्रान्वेषिणः
तृतीयाछिद्रान्वेषिणा छिद्रान्वेषिभ्याम् छिद्रान्वेषिभिः
चतुर्थीछिद्रान्वेषिणे छिद्रान्वेषिभ्याम् छिद्रान्वेषिभ्यः
पञ्चमीछिद्रान्वेषिणः छिद्रान्वेषिभ्याम् छिद्रान्वेषिभ्यः
षष्ठीछिद्रान्वेषिणः छिद्रान्वेषिणोः छिद्रान्वेषिणाम्
सप्तमीछिद्रान्वेषिणि छिद्रान्वेषिणोः छिद्रान्वेषिषु

समास छिद्रान्वेषि

अव्यय ॰छिद्रान्वेषि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria