Declension table of ?chedayiṣyantī

Deva

FeminineSingularDualPlural
Nominativechedayiṣyantī chedayiṣyantyau chedayiṣyantyaḥ
Vocativechedayiṣyanti chedayiṣyantyau chedayiṣyantyaḥ
Accusativechedayiṣyantīm chedayiṣyantyau chedayiṣyantīḥ
Instrumentalchedayiṣyantyā chedayiṣyantībhyām chedayiṣyantībhiḥ
Dativechedayiṣyantyai chedayiṣyantībhyām chedayiṣyantībhyaḥ
Ablativechedayiṣyantyāḥ chedayiṣyantībhyām chedayiṣyantībhyaḥ
Genitivechedayiṣyantyāḥ chedayiṣyantyoḥ chedayiṣyantīnām
Locativechedayiṣyantyām chedayiṣyantyoḥ chedayiṣyantīṣu

Compound chedayiṣyanti - chedayiṣyantī -

Adverb -chedayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria