सुबन्तावली ?छेदयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाछेदयिष्यन्ती छेदयिष्यन्त्यौ छेदयिष्यन्त्यः
सम्बोधनम्छेदयिष्यन्ति छेदयिष्यन्त्यौ छेदयिष्यन्त्यः
द्वितीयाछेदयिष्यन्तीम् छेदयिष्यन्त्यौ छेदयिष्यन्तीः
तृतीयाछेदयिष्यन्त्या छेदयिष्यन्तीभ्याम् छेदयिष्यन्तीभिः
चतुर्थीछेदयिष्यन्त्यै छेदयिष्यन्तीभ्याम् छेदयिष्यन्तीभ्यः
पञ्चमीछेदयिष्यन्त्याः छेदयिष्यन्तीभ्याम् छेदयिष्यन्तीभ्यः
षष्ठीछेदयिष्यन्त्याः छेदयिष्यन्त्योः छेदयिष्यन्तीनाम्
सप्तमीछेदयिष्यन्त्याम् छेदयिष्यन्त्योः छेदयिष्यन्तीषु

समास छेदयिष्यन्ति छेदयिष्यन्ती

अव्यय ॰छेदयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria