Declension table of ?chardiṣyantī

Deva

FeminineSingularDualPlural
Nominativechardiṣyantī chardiṣyantyau chardiṣyantyaḥ
Vocativechardiṣyanti chardiṣyantyau chardiṣyantyaḥ
Accusativechardiṣyantīm chardiṣyantyau chardiṣyantīḥ
Instrumentalchardiṣyantyā chardiṣyantībhyām chardiṣyantībhiḥ
Dativechardiṣyantyai chardiṣyantībhyām chardiṣyantībhyaḥ
Ablativechardiṣyantyāḥ chardiṣyantībhyām chardiṣyantībhyaḥ
Genitivechardiṣyantyāḥ chardiṣyantyoḥ chardiṣyantīnām
Locativechardiṣyantyām chardiṣyantyoḥ chardiṣyantīṣu

Compound chardiṣyanti - chardiṣyantī -

Adverb -chardiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria