सुबन्तावली ?छर्दिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाछर्दिष्यन्ती छर्दिष्यन्त्यौ छर्दिष्यन्त्यः
सम्बोधनम्छर्दिष्यन्ति छर्दिष्यन्त्यौ छर्दिष्यन्त्यः
द्वितीयाछर्दिष्यन्तीम् छर्दिष्यन्त्यौ छर्दिष्यन्तीः
तृतीयाछर्दिष्यन्त्या छर्दिष्यन्तीभ्याम् छर्दिष्यन्तीभिः
चतुर्थीछर्दिष्यन्त्यै छर्दिष्यन्तीभ्याम् छर्दिष्यन्तीभ्यः
पञ्चमीछर्दिष्यन्त्याः छर्दिष्यन्तीभ्याम् छर्दिष्यन्तीभ्यः
षष्ठीछर्दिष्यन्त्याः छर्दिष्यन्त्योः छर्दिष्यन्तीनाम्
सप्तमीछर्दिष्यन्त्याम् छर्दिष्यन्त्योः छर्दिष्यन्तीषु

समास छर्दिष्यन्ति छर्दिष्यन्ती

अव्यय ॰छर्दिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria