सुबन्तावली छगल

Roma

पुमान्एकद्विबहु
प्रथमाछगलः छगलौ छगलाः
सम्बोधनम्छगल छगलौ छगलाः
द्वितीयाछगलम् छगलौ छगलान्
तृतीयाछगलेन छगलाभ्याम् छगलैः छगलेभिः
चतुर्थीछगलाय छगलाभ्याम् छगलेभ्यः
पञ्चमीछगलात् छगलाभ्याम् छगलेभ्यः
षष्ठीछगलस्य छगलयोः छगलानाम्
सप्तमीछगले छगलयोः छगलेषु

समास छगल

अव्यय ॰छगलम् ॰छगलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria