Declension table of ?ceṣṭiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeceṣṭiṣyamāṇaḥ ceṣṭiṣyamāṇau ceṣṭiṣyamāṇāḥ
Vocativeceṣṭiṣyamāṇa ceṣṭiṣyamāṇau ceṣṭiṣyamāṇāḥ
Accusativeceṣṭiṣyamāṇam ceṣṭiṣyamāṇau ceṣṭiṣyamāṇān
Instrumentalceṣṭiṣyamāṇena ceṣṭiṣyamāṇābhyām ceṣṭiṣyamāṇaiḥ ceṣṭiṣyamāṇebhiḥ
Dativeceṣṭiṣyamāṇāya ceṣṭiṣyamāṇābhyām ceṣṭiṣyamāṇebhyaḥ
Ablativeceṣṭiṣyamāṇāt ceṣṭiṣyamāṇābhyām ceṣṭiṣyamāṇebhyaḥ
Genitiveceṣṭiṣyamāṇasya ceṣṭiṣyamāṇayoḥ ceṣṭiṣyamāṇānām
Locativeceṣṭiṣyamāṇe ceṣṭiṣyamāṇayoḥ ceṣṭiṣyamāṇeṣu

Compound ceṣṭiṣyamāṇa -

Adverb -ceṣṭiṣyamāṇam -ceṣṭiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria