सुबन्तावली ?चेष्टिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाचेष्टिष्यमाणः चेष्टिष्यमाणौ चेष्टिष्यमाणाः
सम्बोधनम्चेष्टिष्यमाण चेष्टिष्यमाणौ चेष्टिष्यमाणाः
द्वितीयाचेष्टिष्यमाणम् चेष्टिष्यमाणौ चेष्टिष्यमाणान्
तृतीयाचेष्टिष्यमाणेन चेष्टिष्यमाणाभ्याम् चेष्टिष्यमाणैः चेष्टिष्यमाणेभिः
चतुर्थीचेष्टिष्यमाणाय चेष्टिष्यमाणाभ्याम् चेष्टिष्यमाणेभ्यः
पञ्चमीचेष्टिष्यमाणात् चेष्टिष्यमाणाभ्याम् चेष्टिष्यमाणेभ्यः
षष्ठीचेष्टिष्यमाणस्य चेष्टिष्यमाणयोः चेष्टिष्यमाणानाम्
सप्तमीचेष्टिष्यमाणे चेष्टिष्यमाणयोः चेष्टिष्यमाणेषु

समास चेष्टिष्यमाण

अव्यय ॰चेष्टिष्यमाणम् ॰चेष्टिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria