Declension table of ?ceṣṭayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeceṣṭayiṣyamāṇaḥ ceṣṭayiṣyamāṇau ceṣṭayiṣyamāṇāḥ
Vocativeceṣṭayiṣyamāṇa ceṣṭayiṣyamāṇau ceṣṭayiṣyamāṇāḥ
Accusativeceṣṭayiṣyamāṇam ceṣṭayiṣyamāṇau ceṣṭayiṣyamāṇān
Instrumentalceṣṭayiṣyamāṇena ceṣṭayiṣyamāṇābhyām ceṣṭayiṣyamāṇaiḥ ceṣṭayiṣyamāṇebhiḥ
Dativeceṣṭayiṣyamāṇāya ceṣṭayiṣyamāṇābhyām ceṣṭayiṣyamāṇebhyaḥ
Ablativeceṣṭayiṣyamāṇāt ceṣṭayiṣyamāṇābhyām ceṣṭayiṣyamāṇebhyaḥ
Genitiveceṣṭayiṣyamāṇasya ceṣṭayiṣyamāṇayoḥ ceṣṭayiṣyamāṇānām
Locativeceṣṭayiṣyamāṇe ceṣṭayiṣyamāṇayoḥ ceṣṭayiṣyamāṇeṣu

Compound ceṣṭayiṣyamāṇa -

Adverb -ceṣṭayiṣyamāṇam -ceṣṭayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria