सुबन्तावली ?चेष्टयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाचेष्टयिष्यमाणः चेष्टयिष्यमाणौ चेष्टयिष्यमाणाः
सम्बोधनम्चेष्टयिष्यमाण चेष्टयिष्यमाणौ चेष्टयिष्यमाणाः
द्वितीयाचेष्टयिष्यमाणम् चेष्टयिष्यमाणौ चेष्टयिष्यमाणान्
तृतीयाचेष्टयिष्यमाणेन चेष्टयिष्यमाणाभ्याम् चेष्टयिष्यमाणैः चेष्टयिष्यमाणेभिः
चतुर्थीचेष्टयिष्यमाणाय चेष्टयिष्यमाणाभ्याम् चेष्टयिष्यमाणेभ्यः
पञ्चमीचेष्टयिष्यमाणात् चेष्टयिष्यमाणाभ्याम् चेष्टयिष्यमाणेभ्यः
षष्ठीचेष्टयिष्यमाणस्य चेष्टयिष्यमाणयोः चेष्टयिष्यमाणानाम्
सप्तमीचेष्टयिष्यमाणे चेष्टयिष्यमाणयोः चेष्टयिष्यमाणेषु

समास चेष्टयिष्यमाण

अव्यय ॰चेष्टयिष्यमाणम् ॰चेष्टयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria