सुबन्तावली चतुस्त्रिंश

Roma

पुमान्एकद्विबहु
प्रथमाचतुस्त्रिंशः चतुस्त्रिंशौ चतुस्त्रिंशाः
सम्बोधनम्चतुस्त्रिंश चतुस्त्रिंशौ चतुस्त्रिंशाः
द्वितीयाचतुस्त्रिंशम् चतुस्त्रिंशौ चतुस्त्रिंशान्
तृतीयाचतुस्त्रिंशेन चतुस्त्रिंशाभ्याम् चतुस्त्रिंशैः चतुस्त्रिंशेभिः
चतुर्थीचतुस्त्रिंशाय चतुस्त्रिंशाभ्याम् चतुस्त्रिंशेभ्यः
पञ्चमीचतुस्त्रिंशात् चतुस्त्रिंशाभ्याम् चतुस्त्रिंशेभ्यः
षष्ठीचतुस्त्रिंशस्य चतुस्त्रिंशयोः चतुस्त्रिंशानाम्
सप्तमीचतुस्त्रिंशे चतुस्त्रिंशयोः चतुस्त्रिंशेषु

समास चतुस्त्रिंश

अव्यय ॰चतुस्त्रिंशम् ॰चतुस्त्रिंशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria