Declension table of catustriṃśa

Deva

MasculineSingularDualPlural
Nominativecatustriṃśaḥ catustriṃśau catustriṃśāḥ
Vocativecatustriṃśa catustriṃśau catustriṃśāḥ
Accusativecatustriṃśam catustriṃśau catustriṃśān
Instrumentalcatustriṃśena catustriṃśābhyām catustriṃśaiḥ catustriṃśebhiḥ
Dativecatustriṃśāya catustriṃśābhyām catustriṃśebhyaḥ
Ablativecatustriṃśāt catustriṃśābhyām catustriṃśebhyaḥ
Genitivecatustriṃśasya catustriṃśayoḥ catustriṃśānām
Locativecatustriṃśe catustriṃśayoḥ catustriṃśeṣu

Compound catustriṃśa -

Adverb -catustriṃśam -catustriṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria