सुबन्तावली चतुस्त्रिंशRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | चतुस्त्रिंशः | चतुस्त्रिंशौ | चतुस्त्रिंशाः |
सम्बोधनम् | चतुस्त्रिंश | चतुस्त्रिंशौ | चतुस्त्रिंशाः |
द्वितीया | चतुस्त्रिंशम् | चतुस्त्रिंशौ | चतुस्त्रिंशान् |
तृतीया | चतुस्त्रिंशेन | चतुस्त्रिंशाभ्याम् | चतुस्त्रिंशैः चतुस्त्रिंशेभिः |
चतुर्थी | चतुस्त्रिंशाय | चतुस्त्रिंशाभ्याम् | चतुस्त्रिंशेभ्यः |
पञ्चमी | चतुस्त्रिंशात् | चतुस्त्रिंशाभ्याम् | चतुस्त्रिंशेभ्यः |
षष्ठी | चतुस्त्रिंशस्य | चतुस्त्रिंशयोः | चतुस्त्रिंशानाम् |
सप्तमी | चतुस्त्रिंशे | चतुस्त्रिंशयोः | चतुस्त्रिंशेषु |