सुबन्तावली चतुर्व्यवसितयमक

Roma

नपुंसकम्एकद्विबहु
प्रथमाचतुर्व्यवसितयमकम् चतुर्व्यवसितयमके चतुर्व्यवसितयमकानि
सम्बोधनम्चतुर्व्यवसितयमक चतुर्व्यवसितयमके चतुर्व्यवसितयमकानि
द्वितीयाचतुर्व्यवसितयमकम् चतुर्व्यवसितयमके चतुर्व्यवसितयमकानि
तृतीयाचतुर्व्यवसितयमकेन चतुर्व्यवसितयमकाभ्याम् चतुर्व्यवसितयमकैः
चतुर्थीचतुर्व्यवसितयमकाय चतुर्व्यवसितयमकाभ्याम् चतुर्व्यवसितयमकेभ्यः
पञ्चमीचतुर्व्यवसितयमकात् चतुर्व्यवसितयमकाभ्याम् चतुर्व्यवसितयमकेभ्यः
षष्ठीचतुर्व्यवसितयमकस्य चतुर्व्यवसितयमकयोः चतुर्व्यवसितयमकानाम्
सप्तमीचतुर्व्यवसितयमके चतुर्व्यवसितयमकयोः चतुर्व्यवसितयमकेषु

समास चतुर्व्यवसितयमक

अव्यय ॰चतुर्व्यवसितयमकम् ॰चतुर्व्यवसितयमकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria