Declension table of ?carviṣyantī

Deva

FeminineSingularDualPlural
Nominativecarviṣyantī carviṣyantyau carviṣyantyaḥ
Vocativecarviṣyanti carviṣyantyau carviṣyantyaḥ
Accusativecarviṣyantīm carviṣyantyau carviṣyantīḥ
Instrumentalcarviṣyantyā carviṣyantībhyām carviṣyantībhiḥ
Dativecarviṣyantyai carviṣyantībhyām carviṣyantībhyaḥ
Ablativecarviṣyantyāḥ carviṣyantībhyām carviṣyantībhyaḥ
Genitivecarviṣyantyāḥ carviṣyantyoḥ carviṣyantīnām
Locativecarviṣyantyām carviṣyantyoḥ carviṣyantīṣu

Compound carviṣyanti - carviṣyantī -

Adverb -carviṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria