सुबन्तावली ?चर्विष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाचर्विष्यन्ती चर्विष्यन्त्यौ चर्विष्यन्त्यः
सम्बोधनम्चर्विष्यन्ति चर्विष्यन्त्यौ चर्विष्यन्त्यः
द्वितीयाचर्विष्यन्तीम् चर्विष्यन्त्यौ चर्विष्यन्तीः
तृतीयाचर्विष्यन्त्या चर्विष्यन्तीभ्याम् चर्विष्यन्तीभिः
चतुर्थीचर्विष्यन्त्यै चर्विष्यन्तीभ्याम् चर्विष्यन्तीभ्यः
पञ्चमीचर्विष्यन्त्याः चर्विष्यन्तीभ्याम् चर्विष्यन्तीभ्यः
षष्ठीचर्विष्यन्त्याः चर्विष्यन्त्योः चर्विष्यन्तीनाम्
सप्तमीचर्विष्यन्त्याम् चर्विष्यन्त्योः चर्विष्यन्तीषु

समास चर्विष्यन्ति चर्विष्यन्ती

अव्यय ॰चर्विष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria