सुबन्तावली ?चर्तयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाचर्तयिष्यन्ती चर्तयिष्यन्त्यौ चर्तयिष्यन्त्यः
सम्बोधनम्चर्तयिष्यन्ति चर्तयिष्यन्त्यौ चर्तयिष्यन्त्यः
द्वितीयाचर्तयिष्यन्तीम् चर्तयिष्यन्त्यौ चर्तयिष्यन्तीः
तृतीयाचर्तयिष्यन्त्या चर्तयिष्यन्तीभ्याम् चर्तयिष्यन्तीभिः
चतुर्थीचर्तयिष्यन्त्यै चर्तयिष्यन्तीभ्याम् चर्तयिष्यन्तीभ्यः
पञ्चमीचर्तयिष्यन्त्याः चर्तयिष्यन्तीभ्याम् चर्तयिष्यन्तीभ्यः
षष्ठीचर्तयिष्यन्त्याः चर्तयिष्यन्त्योः चर्तयिष्यन्तीनाम्
सप्तमीचर्तयिष्यन्त्याम् चर्तयिष्यन्त्योः चर्तयिष्यन्तीषु

समास चर्तयिष्यन्ति चर्तयिष्यन्ती

अव्यय ॰चर्तयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria