Declension table of ?carciṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativecarciṣyamāṇaḥ carciṣyamāṇau carciṣyamāṇāḥ
Vocativecarciṣyamāṇa carciṣyamāṇau carciṣyamāṇāḥ
Accusativecarciṣyamāṇam carciṣyamāṇau carciṣyamāṇān
Instrumentalcarciṣyamāṇena carciṣyamāṇābhyām carciṣyamāṇaiḥ carciṣyamāṇebhiḥ
Dativecarciṣyamāṇāya carciṣyamāṇābhyām carciṣyamāṇebhyaḥ
Ablativecarciṣyamāṇāt carciṣyamāṇābhyām carciṣyamāṇebhyaḥ
Genitivecarciṣyamāṇasya carciṣyamāṇayoḥ carciṣyamāṇānām
Locativecarciṣyamāṇe carciṣyamāṇayoḥ carciṣyamāṇeṣu

Compound carciṣyamāṇa -

Adverb -carciṣyamāṇam -carciṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria