सुबन्तावली ?चर्चिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाचर्चिष्यमाणः चर्चिष्यमाणौ चर्चिष्यमाणाः
सम्बोधनम्चर्चिष्यमाण चर्चिष्यमाणौ चर्चिष्यमाणाः
द्वितीयाचर्चिष्यमाणम् चर्चिष्यमाणौ चर्चिष्यमाणान्
तृतीयाचर्चिष्यमाणेन चर्चिष्यमाणाभ्याम् चर्चिष्यमाणैः चर्चिष्यमाणेभिः
चतुर्थीचर्चिष्यमाणाय चर्चिष्यमाणाभ्याम् चर्चिष्यमाणेभ्यः
पञ्चमीचर्चिष्यमाणात् चर्चिष्यमाणाभ्याम् चर्चिष्यमाणेभ्यः
षष्ठीचर्चिष्यमाणस्य चर्चिष्यमाणयोः चर्चिष्यमाणानाम्
सप्तमीचर्चिष्यमाणे चर्चिष्यमाणयोः चर्चिष्यमाणेषु

समास चर्चिष्यमाण

अव्यय ॰चर्चिष्यमाणम् ॰चर्चिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria