Declension table of ?cakramaṭha

Deva

MasculineSingularDualPlural
Nominativecakramaṭhaḥ cakramaṭhau cakramaṭhāḥ
Vocativecakramaṭha cakramaṭhau cakramaṭhāḥ
Accusativecakramaṭham cakramaṭhau cakramaṭhān
Instrumentalcakramaṭhena cakramaṭhābhyām cakramaṭhaiḥ cakramaṭhebhiḥ
Dativecakramaṭhāya cakramaṭhābhyām cakramaṭhebhyaḥ
Ablativecakramaṭhāt cakramaṭhābhyām cakramaṭhebhyaḥ
Genitivecakramaṭhasya cakramaṭhayoḥ cakramaṭhānām
Locativecakramaṭhe cakramaṭhayoḥ cakramaṭheṣu

Compound cakramaṭha -

Adverb -cakramaṭham -cakramaṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria