सुबन्तावली ?चक्रमठ

Roma

पुमान्एकद्विबहु
प्रथमाचक्रमठः चक्रमठौ चक्रमठाः
सम्बोधनम्चक्रमठ चक्रमठौ चक्रमठाः
द्वितीयाचक्रमठम् चक्रमठौ चक्रमठान्
तृतीयाचक्रमठेन चक्रमठाभ्याम् चक्रमठैः चक्रमठेभिः
चतुर्थीचक्रमठाय चक्रमठाभ्याम् चक्रमठेभ्यः
पञ्चमीचक्रमठात् चक्रमठाभ्याम् चक्रमठेभ्यः
षष्ठीचक्रमठस्य चक्रमठयोः चक्रमठानाम्
सप्तमीचक्रमठे चक्रमठयोः चक्रमठेषु

समास चक्रमठ

अव्यय ॰चक्रमठम् ॰चक्रमठात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria