Declension table of ?cakhallvas

Deva

NeuterSingularDualPlural
Nominativecakhallvat cakhalluṣī cakhallvāṃsi
Vocativecakhallvat cakhalluṣī cakhallvāṃsi
Accusativecakhallvat cakhalluṣī cakhallvāṃsi
Instrumentalcakhalluṣā cakhallvadbhyām cakhallvadbhiḥ
Dativecakhalluṣe cakhallvadbhyām cakhallvadbhyaḥ
Ablativecakhalluṣaḥ cakhallvadbhyām cakhallvadbhyaḥ
Genitivecakhalluṣaḥ cakhalluṣoḥ cakhalluṣām
Locativecakhalluṣi cakhalluṣoḥ cakhallvatsu

Compound cakhallvat -

Adverb -cakhallvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria