सुबन्तावली ?चखल्ल्वस्

Roma

नपुंसकम्एकद्विबहु
प्रथमाचखल्ल्वत् चखल्लुषी चखल्ल्वांसि
सम्बोधनम्चखल्ल्वत् चखल्लुषी चखल्ल्वांसि
द्वितीयाचखल्ल्वत् चखल्लुषी चखल्ल्वांसि
तृतीयाचखल्लुषा चखल्ल्वद्भ्याम् चखल्ल्वद्भिः
चतुर्थीचखल्लुषे चखल्ल्वद्भ्याम् चखल्ल्वद्भ्यः
पञ्चमीचखल्लुषः चखल्ल्वद्भ्याम् चखल्ल्वद्भ्यः
षष्ठीचखल्लुषः चखल्लुषोः चखल्लुषाम्
सप्तमीचखल्लुषि चखल्लुषोः चखल्ल्वत्सु

समास चखल्ल्वत्

अव्यय ॰चखल्ल्वत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria