सुबन्तावली ?चक्षिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाचक्षिष्यन्ती चक्षिष्यन्त्यौ चक्षिष्यन्त्यः
सम्बोधनम्चक्षिष्यन्ति चक्षिष्यन्त्यौ चक्षिष्यन्त्यः
द्वितीयाचक्षिष्यन्तीम् चक्षिष्यन्त्यौ चक्षिष्यन्तीः
तृतीयाचक्षिष्यन्त्या चक्षिष्यन्तीभ्याम् चक्षिष्यन्तीभिः
चतुर्थीचक्षिष्यन्त्यै चक्षिष्यन्तीभ्याम् चक्षिष्यन्तीभ्यः
पञ्चमीचक्षिष्यन्त्याः चक्षिष्यन्तीभ्याम् चक्षिष्यन्तीभ्यः
षष्ठीचक्षिष्यन्त्याः चक्षिष्यन्त्योः चक्षिष्यन्तीनाम्
सप्तमीचक्षिष्यन्त्याम् चक्षिष्यन्त्योः चक्षिष्यन्तीषु

समास चक्षिष्यन्ति चक्षिष्यन्ती

अव्यय ॰चक्षिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria