सुबन्तावली ?चहत्

Roma

पुमान्एकद्विबहु
प्रथमाचहन् चहन्तौ चहन्तः
सम्बोधनम्चहन् चहन्तौ चहन्तः
द्वितीयाचहन्तम् चहन्तौ चहतः
तृतीयाचहता चहद्भ्याम् चहद्भिः
चतुर्थीचहते चहद्भ्याम् चहद्भ्यः
पञ्चमीचहतः चहद्भ्याम् चहद्भ्यः
षष्ठीचहतः चहतोः चहताम्
सप्तमीचहति चहतोः चहत्सु

समास चहत्

अव्यय ॰चहन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria