Declension table of ?caṅkramyamāṇa

Deva

MasculineSingularDualPlural
Nominativecaṅkramyamāṇaḥ caṅkramyamāṇau caṅkramyamāṇāḥ
Vocativecaṅkramyamāṇa caṅkramyamāṇau caṅkramyamāṇāḥ
Accusativecaṅkramyamāṇam caṅkramyamāṇau caṅkramyamāṇān
Instrumentalcaṅkramyamāṇena caṅkramyamāṇābhyām caṅkramyamāṇaiḥ caṅkramyamāṇebhiḥ
Dativecaṅkramyamāṇāya caṅkramyamāṇābhyām caṅkramyamāṇebhyaḥ
Ablativecaṅkramyamāṇāt caṅkramyamāṇābhyām caṅkramyamāṇebhyaḥ
Genitivecaṅkramyamāṇasya caṅkramyamāṇayoḥ caṅkramyamāṇānām
Locativecaṅkramyamāṇe caṅkramyamāṇayoḥ caṅkramyamāṇeṣu

Compound caṅkramyamāṇa -

Adverb -caṅkramyamāṇam -caṅkramyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria