सुबन्तावली ?चङ्क्रम्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाचङ्क्रम्यमाणः चङ्क्रम्यमाणौ चङ्क्रम्यमाणाः
सम्बोधनम्चङ्क्रम्यमाण चङ्क्रम्यमाणौ चङ्क्रम्यमाणाः
द्वितीयाचङ्क्रम्यमाणम् चङ्क्रम्यमाणौ चङ्क्रम्यमाणान्
तृतीयाचङ्क्रम्यमाणेन चङ्क्रम्यमाणाभ्याम् चङ्क्रम्यमाणैः चङ्क्रम्यमाणेभिः
चतुर्थीचङ्क्रम्यमाणाय चङ्क्रम्यमाणाभ्याम् चङ्क्रम्यमाणेभ्यः
पञ्चमीचङ्क्रम्यमाणात् चङ्क्रम्यमाणाभ्याम् चङ्क्रम्यमाणेभ्यः
षष्ठीचङ्क्रम्यमाणस्य चङ्क्रम्यमाणयोः चङ्क्रम्यमाणानाम्
सप्तमीचङ्क्रम्यमाणे चङ्क्रम्यमाणयोः चङ्क्रम्यमाणेषु

समास चङ्क्रम्यमाण

अव्यय ॰चङ्क्रम्यमाणम् ॰चङ्क्रम्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria