Declension table of ?cacaṇḍvas

Deva

NeuterSingularDualPlural
Nominativecacaṇḍvat cacaṇḍuṣī cacaṇḍvāṃsi
Vocativecacaṇḍvat cacaṇḍuṣī cacaṇḍvāṃsi
Accusativecacaṇḍvat cacaṇḍuṣī cacaṇḍvāṃsi
Instrumentalcacaṇḍuṣā cacaṇḍvadbhyām cacaṇḍvadbhiḥ
Dativecacaṇḍuṣe cacaṇḍvadbhyām cacaṇḍvadbhyaḥ
Ablativecacaṇḍuṣaḥ cacaṇḍvadbhyām cacaṇḍvadbhyaḥ
Genitivecacaṇḍuṣaḥ cacaṇḍuṣoḥ cacaṇḍuṣām
Locativecacaṇḍuṣi cacaṇḍuṣoḥ cacaṇḍvatsu

Compound cacaṇḍvat -

Adverb -cacaṇḍvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria