सुबन्तावली ?चचण्ड्वस्

Roma

नपुंसकम्एकद्विबहु
प्रथमाचचण्ड्वत् चचण्डुषी चचण्ड्वांसि
सम्बोधनम्चचण्ड्वत् चचण्डुषी चचण्ड्वांसि
द्वितीयाचचण्ड्वत् चचण्डुषी चचण्ड्वांसि
तृतीयाचचण्डुषा चचण्ड्वद्भ्याम् चचण्ड्वद्भिः
चतुर्थीचचण्डुषे चचण्ड्वद्भ्याम् चचण्ड्वद्भ्यः
पञ्चमीचचण्डुषः चचण्ड्वद्भ्याम् चचण्ड्वद्भ्यः
षष्ठीचचण्डुषः चचण्डुषोः चचण्डुषाम्
सप्तमीचचण्डुषि चचण्डुषोः चचण्ड्वत्सु

समास चचण्ड्वत्

अव्यय ॰चचण्ड्वत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria