सुबन्तावली ?चातयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाचातयिष्यन्ती चातयिष्यन्त्यौ चातयिष्यन्त्यः
सम्बोधनम्चातयिष्यन्ति चातयिष्यन्त्यौ चातयिष्यन्त्यः
द्वितीयाचातयिष्यन्तीम् चातयिष्यन्त्यौ चातयिष्यन्तीः
तृतीयाचातयिष्यन्त्या चातयिष्यन्तीभ्याम् चातयिष्यन्तीभिः
चतुर्थीचातयिष्यन्त्यै चातयिष्यन्तीभ्याम् चातयिष्यन्तीभ्यः
पञ्चमीचातयिष्यन्त्याः चातयिष्यन्तीभ्याम् चातयिष्यन्तीभ्यः
षष्ठीचातयिष्यन्त्याः चातयिष्यन्त्योः चातयिष्यन्तीनाम्
सप्तमीचातयिष्यन्त्याम् चातयिष्यन्त्योः चातयिष्यन्तीषु

समास चातयिष्यन्ति चातयिष्यन्ती

अव्यय ॰चातयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria