Declension table of ?cārayiṣyantī

Deva

FeminineSingularDualPlural
Nominativecārayiṣyantī cārayiṣyantyau cārayiṣyantyaḥ
Vocativecārayiṣyanti cārayiṣyantyau cārayiṣyantyaḥ
Accusativecārayiṣyantīm cārayiṣyantyau cārayiṣyantīḥ
Instrumentalcārayiṣyantyā cārayiṣyantībhyām cārayiṣyantībhiḥ
Dativecārayiṣyantyai cārayiṣyantībhyām cārayiṣyantībhyaḥ
Ablativecārayiṣyantyāḥ cārayiṣyantībhyām cārayiṣyantībhyaḥ
Genitivecārayiṣyantyāḥ cārayiṣyantyoḥ cārayiṣyantīnām
Locativecārayiṣyantyām cārayiṣyantyoḥ cārayiṣyantīṣu

Compound cārayiṣyanti - cārayiṣyantī -

Adverb -cārayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria