Declension table of ?cārayiṣyantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | cārayiṣyantī | cārayiṣyantyau | cārayiṣyantyaḥ |
Vocative | cārayiṣyanti | cārayiṣyantyau | cārayiṣyantyaḥ |
Accusative | cārayiṣyantīm | cārayiṣyantyau | cārayiṣyantīḥ |
Instrumental | cārayiṣyantyā | cārayiṣyantībhyām | cārayiṣyantībhiḥ |
Dative | cārayiṣyantyai | cārayiṣyantībhyām | cārayiṣyantībhyaḥ |
Ablative | cārayiṣyantyāḥ | cārayiṣyantībhyām | cārayiṣyantībhyaḥ |
Genitive | cārayiṣyantyāḥ | cārayiṣyantyoḥ | cārayiṣyantīnām |
Locative | cārayiṣyantyām | cārayiṣyantyoḥ | cārayiṣyantīṣu |