सुबन्तावली ?चारयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाचारयिष्यन्ती चारयिष्यन्त्यौ चारयिष्यन्त्यः
सम्बोधनम्चारयिष्यन्ति चारयिष्यन्त्यौ चारयिष्यन्त्यः
द्वितीयाचारयिष्यन्तीम् चारयिष्यन्त्यौ चारयिष्यन्तीः
तृतीयाचारयिष्यन्त्या चारयिष्यन्तीभ्याम् चारयिष्यन्तीभिः
चतुर्थीचारयिष्यन्त्यै चारयिष्यन्तीभ्याम् चारयिष्यन्तीभ्यः
पञ्चमीचारयिष्यन्त्याः चारयिष्यन्तीभ्याम् चारयिष्यन्तीभ्यः
षष्ठीचारयिष्यन्त्याः चारयिष्यन्त्योः चारयिष्यन्तीनाम्
सप्तमीचारयिष्यन्त्याम् चारयिष्यन्त्योः चारयिष्यन्तीषु

समास चारयिष्यन्ति चारयिष्यन्ती

अव्यय ॰चारयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria