Declension table of ?cārayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativecārayiṣyamāṇaḥ cārayiṣyamāṇau cārayiṣyamāṇāḥ
Vocativecārayiṣyamāṇa cārayiṣyamāṇau cārayiṣyamāṇāḥ
Accusativecārayiṣyamāṇam cārayiṣyamāṇau cārayiṣyamāṇān
Instrumentalcārayiṣyamāṇena cārayiṣyamāṇābhyām cārayiṣyamāṇaiḥ cārayiṣyamāṇebhiḥ
Dativecārayiṣyamāṇāya cārayiṣyamāṇābhyām cārayiṣyamāṇebhyaḥ
Ablativecārayiṣyamāṇāt cārayiṣyamāṇābhyām cārayiṣyamāṇebhyaḥ
Genitivecārayiṣyamāṇasya cārayiṣyamāṇayoḥ cārayiṣyamāṇānām
Locativecārayiṣyamāṇe cārayiṣyamāṇayoḥ cārayiṣyamāṇeṣu

Compound cārayiṣyamāṇa -

Adverb -cārayiṣyamāṇam -cārayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria