सुबन्तावली ?चारयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाचारयिष्यमाणः चारयिष्यमाणौ चारयिष्यमाणाः
सम्बोधनम्चारयिष्यमाण चारयिष्यमाणौ चारयिष्यमाणाः
द्वितीयाचारयिष्यमाणम् चारयिष्यमाणौ चारयिष्यमाणान्
तृतीयाचारयिष्यमाणेन चारयिष्यमाणाभ्याम् चारयिष्यमाणैः चारयिष्यमाणेभिः
चतुर्थीचारयिष्यमाणाय चारयिष्यमाणाभ्याम् चारयिष्यमाणेभ्यः
पञ्चमीचारयिष्यमाणात् चारयिष्यमाणाभ्याम् चारयिष्यमाणेभ्यः
षष्ठीचारयिष्यमाणस्य चारयिष्यमाणयोः चारयिष्यमाणानाम्
सप्तमीचारयिष्यमाणे चारयिष्यमाणयोः चारयिष्यमाणेषु

समास चारयिष्यमाण

अव्यय ॰चारयिष्यमाणम् ॰चारयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria