Declension table of ?cāpayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativecāpayiṣyamāṇaḥ cāpayiṣyamāṇau cāpayiṣyamāṇāḥ
Vocativecāpayiṣyamāṇa cāpayiṣyamāṇau cāpayiṣyamāṇāḥ
Accusativecāpayiṣyamāṇam cāpayiṣyamāṇau cāpayiṣyamāṇān
Instrumentalcāpayiṣyamāṇena cāpayiṣyamāṇābhyām cāpayiṣyamāṇaiḥ cāpayiṣyamāṇebhiḥ
Dativecāpayiṣyamāṇāya cāpayiṣyamāṇābhyām cāpayiṣyamāṇebhyaḥ
Ablativecāpayiṣyamāṇāt cāpayiṣyamāṇābhyām cāpayiṣyamāṇebhyaḥ
Genitivecāpayiṣyamāṇasya cāpayiṣyamāṇayoḥ cāpayiṣyamāṇānām
Locativecāpayiṣyamāṇe cāpayiṣyamāṇayoḥ cāpayiṣyamāṇeṣu

Compound cāpayiṣyamāṇa -

Adverb -cāpayiṣyamāṇam -cāpayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria